Original

युधिष्ठिर उवाच ।उपस्पृश्यैव भगवन्नस्यां नद्यां तपोधन ।मानुषादस्मि विषयादपेतः पश्य लोमश ॥ १४ ॥

Segmented

युधिष्ठिर उवाच उपस्पृश्य एव भगवन्न् अस्याम् नद्याम् तपोधन मानुषाद् अस्मि विषयाद् अपेतः पश्य लोमश

Analysis

Word Lemma Parse
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
उपस्पृश्य उपस्पृश् pos=vi
एव एव pos=i
भगवन्न् भगवत् pos=a,g=m,c=8,n=s
अस्याम् इदम् pos=n,g=f,c=7,n=s
नद्याम् नदी pos=n,g=f,c=7,n=s
तपोधन तपोधन pos=a,g=m,c=8,n=s
मानुषाद् मानुष pos=a,g=m,c=5,n=s
अस्मि अस् pos=v,p=1,n=s,l=lat
विषयाद् विषय pos=n,g=m,c=5,n=s
अपेतः अपे pos=va,g=m,c=1,n=s,f=part
पश्य पश् pos=v,p=2,n=s,l=lot
लोमश लोमश pos=n,g=m,c=8,n=s