Original

वैशंपायन उवाच ।ततो वैतरणीं सर्वे पाण्डवा द्रौपदी तथा ।अवतीर्य महाभागा तर्पयां चक्रिरे पितॄन् ॥ १३ ॥

Segmented

वैशम्पायन उवाच ततो वैतरणीम् सर्वे पाण्डवा द्रौपदी तथा अवतीर्य महाभागा तर्पयांचक्रिरे

Analysis

Word Lemma Parse
वैशम्पायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
ततो ततस् pos=i
वैतरणीम् वैतरणी pos=n,g=f,c=2,n=s
सर्वे सर्व pos=n,g=m,c=1,n=p
पाण्डवा पाण्डव pos=n,g=m,c=1,n=p
द्रौपदी द्रौपदी pos=n,g=f,c=1,n=s
तथा तथा pos=i
अवतीर्य अवतृ pos=vi
महाभागा तर्पय् pos=v,p=3,n=p,l=lit
तर्पयांचक्रिरे पितृ pos=n,g=m,c=2,n=p