Original

इमां गाथामत्र गायन्नपः स्पृशति यो नरः ।देवयानस्तस्य पन्थाश्चक्षुश्चैव प्रकाशते ॥ १२ ॥

Segmented

इमाम् गाथाम् अत्र गायन्न् अपः स्पृशति यो नरः देव-यानः तस्य पन्थाः चक्षुः च एव प्रकाशते

Analysis

Word Lemma Parse
इमाम् इदम् pos=n,g=f,c=2,n=s
गाथाम् गाथा pos=n,g=f,c=2,n=s
अत्र अत्र pos=i
गायन्न् गा pos=va,g=m,c=1,n=s,f=part
अपः अप् pos=n,g=n,c=2,n=p
स्पृशति स्पृश् pos=v,p=3,n=s,l=lat
यो यद् pos=n,g=m,c=1,n=s
नरः नर pos=n,g=m,c=1,n=s
देव देव pos=n,comp=y
यानः यान pos=a,g=m,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
पन्थाः पथिन् pos=n,g=,c=1,n=s
चक्षुः चक्षुस् pos=n,g=n,c=1,n=s
pos=i
एव एव pos=i
प्रकाशते प्रकाश् pos=v,p=3,n=s,l=lat