Original

अयातयामं सर्वेभ्यो भागेभ्यो भागमुत्तमम् ।देवाः संकल्पयामासुर्भयाद्रुद्रस्य शाश्वतम् ॥ ११ ॥

Segmented

अयातयामम् सर्वेभ्यो भागेभ्यो भागम् उत्तमम् देवाः संकल्पयामासुः भयाद् रुद्रस्य शाश्वतम्

Analysis

Word Lemma Parse
अयातयामम् अयातयाम pos=n,g=n,c=2,n=s
सर्वेभ्यो सर्व pos=n,g=m,c=5,n=p
भागेभ्यो भाग pos=n,g=m,c=5,n=p
भागम् भाग pos=n,g=m,c=2,n=s
उत्तमम् उत्तम pos=a,g=m,c=2,n=s
देवाः देव pos=n,g=m,c=1,n=p
संकल्पयामासुः संकल्पय् pos=v,p=3,n=p,l=lit
भयाद् भय pos=n,g=n,c=5,n=s
रुद्रस्य रुद्र pos=n,g=m,c=6,n=s
शाश्वतम् शाश्वत pos=a,g=n,c=2,n=s