Original

ततः स पशुमुत्सृज्य देवयानेन जग्मिवान् ।अत्रानुवंशो रुद्रस्य तं निबोध युधिष्ठिर ॥ १० ॥

Segmented

ततः स पशुम् उत्सृज्य देव-यानेन जग्मिवान् अत्र अनुवंशः रुद्रस्य तम् निबोध युधिष्ठिर

Analysis

Word Lemma Parse
ततः ततस् pos=i
तद् pos=n,g=m,c=1,n=s
पशुम् पशु pos=n,g=m,c=2,n=s
उत्सृज्य उत्सृज् pos=vi
देव देव pos=n,comp=y
यानेन यान pos=n,g=n,c=3,n=s
जग्मिवान् गम् pos=va,g=m,c=1,n=s,f=part
अत्र अत्र pos=i
अनुवंशः अनुवंश pos=n,g=m,c=1,n=s
रुद्रस्य रुद्र pos=n,g=m,c=6,n=s
तम् तद् pos=n,g=m,c=2,n=s
निबोध निबुध् pos=v,p=2,n=s,l=lot
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=8,n=s