Original

वैशंपायन उवाच ।ततः प्रयातः कौशिक्याः पाण्डवो जनमेजय ।आनुपूर्व्येण सर्वाणि जगामायतनान्युत ॥ १ ॥

Segmented

वैशम्पायन उवाच ततः प्रयातः कौशिक्याः पाण्डवो जनमेजय आनुपूर्व्येण सर्वाणि जगाम आयतनानि उत

Analysis

Word Lemma Parse
वैशम्पायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
ततः ततस् pos=i
प्रयातः प्रया pos=va,g=m,c=1,n=s,f=part
कौशिक्याः कौशिकी pos=n,g=f,c=6,n=s
पाण्डवो पाण्डव pos=n,g=m,c=1,n=s
जनमेजय जनमेजय pos=n,g=m,c=8,n=s
आनुपूर्व्येण आनुपूर्व्य pos=n,g=n,c=3,n=s
सर्वाणि सर्व pos=n,g=n,c=2,n=p
जगाम गम् pos=v,p=3,n=s,l=lit
आयतनानि आयतन pos=n,g=n,c=2,n=p
उत उत pos=i