Original

सुसंयताश्चापि जटा विभक्ता द्वैधीकृता भान्ति समा ललाटे ।कर्णौ च चित्रैरिव चक्रवालैः समावृतौ तस्य सुरूपवद्भिः ॥ ९ ॥

Segmented

सु संयम् च अपि जटा विभक्ता द्वैधीकृता भान्ति समा ललाटे कर्णौ च चित्रैः इव चक्रवालैः समावृतौ तस्य सुरूपवद्भिः

Analysis

Word Lemma Parse
सु सु pos=i
संयम् संयम् pos=va,g=f,c=1,n=p,f=part
pos=i
अपि अपि pos=i
जटा जटा pos=n,g=f,c=1,n=p
विभक्ता विभज् pos=va,g=f,c=1,n=p,f=part
द्वैधीकृता द्वैधीकृत pos=a,g=f,c=1,n=p
भान्ति भा pos=v,p=3,n=p,l=lat
समा सम pos=n,g=f,c=1,n=p
ललाटे ललाट pos=n,g=n,c=7,n=s
कर्णौ कर्ण pos=n,g=m,c=1,n=d
pos=i
चित्रैः चित्र pos=a,g=m,c=3,n=p
इव इव pos=i
चक्रवालैः चक्रवाल pos=n,g=m,c=3,n=p
समावृतौ समावृ pos=va,g=m,c=1,n=d,f=part
तस्य तद् pos=n,g=m,c=6,n=s
सुरूपवद्भिः सुरूपवत् pos=a,g=m,c=3,n=p