Original

यथा वनं माधवमासि मध्ये समीरितं श्वसनेनाभिवाति ।तथा स वात्युत्तमपुण्यगन्धी निषेव्यमाणः पवनेन तात ॥ ८ ॥

Segmented

यथा वनम् माधव-मासि मध्ये समीरितम् श्वसनेन अभिवाति तथा स वा अत्युत्तम-पुण्य-गन्धी निषेव्यमाणः पवनेन तात

Analysis

Word Lemma Parse
यथा यथा pos=i
वनम् वन pos=n,g=n,c=2,n=s
माधव माधव pos=n,comp=y
मासि मास् pos=n,g=m,c=7,n=s
मध्ये मध्य pos=n,g=n,c=7,n=s
समीरितम् समीरय् pos=va,g=n,c=1,n=s,f=part
श्वसनेन श्वसन pos=n,g=n,c=3,n=s
अभिवाति अभिवा pos=v,p=3,n=s,l=lat
तथा तथा pos=i
तद् pos=n,g=m,c=1,n=s
वा वा pos=i
अत्युत्तम अत्युत्तम pos=a,comp=y
पुण्य पुण्य pos=a,comp=y
गन्धी गन्धिन् pos=a,g=m,c=1,n=s
निषेव्यमाणः निषेव् pos=va,g=m,c=1,n=s,f=part
पवनेन पवन pos=n,g=m,c=3,n=s
तात तात pos=n,g=m,c=8,n=s