Original

वक्त्रं च तस्याद्भुतदर्शनीयं प्रव्याहृतं ह्लादयतीव चेतः ।पुंस्कोकिलस्येव च तस्य वाणी तां शृण्वतो मे व्यथितोऽन्तरात्मा ॥ ७ ॥

Segmented

वक्त्रम् च तस्य अद्भुत-द्रष्टव्यम् प्रव्याहृतम् ह्लादयति इव चेतः पुंस्कोकिलस्य इव च तस्य वाणी ताम् शृण्वतो मे व्यथितो ऽन्तरात्मा

Analysis

Word Lemma Parse
वक्त्रम् वक्त्र pos=n,g=n,c=1,n=s
pos=i
तस्य तद् pos=n,g=m,c=6,n=s
अद्भुत अद्भुत pos=a,comp=y
द्रष्टव्यम् दृश् pos=va,g=n,c=1,n=s,f=krtya
प्रव्याहृतम् प्रव्याहृ pos=va,g=n,c=2,n=s,f=part
ह्लादयति ह्लादय् pos=v,p=3,n=s,l=lat
इव इव pos=i
चेतः चेतस् pos=n,g=n,c=2,n=s
पुंस्कोकिलस्य पुंस्कोकिल pos=n,g=m,c=6,n=s
इव इव pos=i
pos=i
तस्य तद् pos=n,g=m,c=6,n=s
वाणी वाणी pos=n,g=f,c=1,n=s
ताम् तद् pos=n,g=f,c=2,n=s
शृण्वतो श्रु pos=va,g=m,c=6,n=s,f=part
मे मद् pos=n,g=,c=6,n=s
व्यथितो व्यथ् pos=va,g=m,c=1,n=s,f=part
ऽन्तरात्मा अन्तरात्मन् pos=n,g=m,c=1,n=s