Original

विचेष्टमानस्य च तस्य तानि कूजन्ति हंसा सरसीव मत्ताः ।चीराणि तस्याद्भुतदर्शनानि नेमानि तद्वन्मम रूपवन्ति ॥ ६ ॥

Segmented

विचेष्टमानस्य च तस्य तानि कूजन्ति हंसाः सरसि इव मत्ताः चीराणि तस्य अद्भुत-दर्शनानि न इमानि तद्वत् मे रूपवन्ति

Analysis

Word Lemma Parse
विचेष्टमानस्य विचेष्ट् pos=va,g=m,c=6,n=s,f=part
pos=i
तस्य तद् pos=n,g=m,c=6,n=s
तानि तद् pos=n,g=n,c=1,n=p
कूजन्ति कूज् pos=v,p=3,n=p,l=lat
हंसाः हंस pos=n,g=m,c=1,n=p
सरसि सरस् pos=n,g=n,c=7,n=s
इव इव pos=i
मत्ताः मद् pos=va,g=m,c=1,n=p,f=part
चीराणि चीर pos=n,g=n,c=1,n=p
तस्य तद् pos=n,g=m,c=6,n=s
अद्भुत अद्भुत pos=a,comp=y
दर्शनानि दर्शन pos=n,g=n,c=1,n=p
pos=i
इमानि इदम् pos=n,g=n,c=1,n=p
तद्वत् तद्वत् pos=i
मे मद् pos=n,g=,c=6,n=s
रूपवन्ति रूपवत् pos=a,g=n,c=1,n=p