Original

अन्यच्च तस्याद्भुतदर्शनीयं विकूजितं पादयोः संप्रभाति ।पाण्योश्च तद्वत्स्वनवन्निबद्धौ कलापकावक्षमाला यथेयम् ॥ ५ ॥

Segmented

अन्यत् च तस्य अद्भुत-द्रष्टव्यम् विकूजितम् पादयोः सम्प्रभाति पाण्योः च तद्वत् स्वनवत्-निबद्धौ कलापकौ अक्षमाला यथा इयम्

Analysis

Word Lemma Parse
अन्यत् अन्य pos=n,g=n,c=1,n=s
pos=i
तस्य तद् pos=n,g=m,c=6,n=s
अद्भुत अद्भुत pos=a,comp=y
द्रष्टव्यम् दृश् pos=va,g=n,c=1,n=s,f=krtya
विकूजितम् विकूजित pos=n,g=n,c=1,n=s
पादयोः पाद pos=n,g=m,c=6,n=d
सम्प्रभाति सम्प्रभा pos=v,p=3,n=s,l=lat
पाण्योः पाणि pos=n,g=m,c=6,n=d
pos=i
तद्वत् तद्वत् pos=i
स्वनवत् स्वनवत् pos=a,comp=y
निबद्धौ निबन्ध् pos=va,g=m,c=1,n=d,f=part
कलापकौ कलापक pos=n,g=m,c=1,n=d
अक्षमाला अक्षमाला pos=n,g=f,c=1,n=s
यथा यथा pos=i
इयम् इदम् pos=n,g=f,c=1,n=s