Original

विलग्नमध्यश्च स नाभिदेशे कटिश्च तस्यातिकृतप्रमाणा ।तथास्य चीरान्तरिता प्रभाति हिरण्मयी मेखला मे यथेयम् ॥ ४ ॥

Segmented

विलग्न-मध्यः च स नाभि-देशे कटिः च तस्य अतिकृत-प्रमाणा तथा अस्य चीर-अन्तरिता प्रभाति हिरण्मयी मेखला मे यथा इयम्

Analysis

Word Lemma Parse
विलग्न विलग्न pos=n,comp=y
मध्यः मध्य pos=n,g=m,c=1,n=s
pos=i
तद् pos=n,g=m,c=1,n=s
नाभि नाभि pos=n,comp=y
देशे देश pos=n,g=m,c=7,n=s
कटिः कटि pos=n,g=f,c=1,n=s
pos=i
तस्य तद् pos=n,g=m,c=6,n=s
अतिकृत अतिकृत pos=a,comp=y
प्रमाणा प्रमाण pos=n,g=f,c=1,n=s
तथा तथा pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
चीर चीर pos=n,comp=y
अन्तरिता अन्तरि pos=va,g=f,c=1,n=s,f=part
प्रभाति प्रभा pos=v,p=3,n=s,l=lat
हिरण्मयी हिरण्मय pos=a,g=f,c=1,n=s
मेखला मेखला pos=n,g=f,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
यथा यथा pos=i
इयम् इदम् pos=n,g=f,c=1,n=s