Original

आधाररूपा पुनरस्य कण्ठे विभ्राजते विद्युदिवान्तरिक्षे ।द्वौ चास्य पिण्डावधरेण कण्ठमजातरोमौ सुमनोहरौ च ॥ ३ ॥

Segmented

आधाररूपा पुनः अस्य कण्ठे विभ्राजते विद्युत् इव अन्तरिक्षे द्वौ च अस्य पिण्डौ अधरेन कण्ठम् अजात-रोमौ सु मनोहरौ च

Analysis

Word Lemma Parse
आधाररूपा आधाररूपा pos=n,g=f,c=1,n=s
पुनः पुनर् pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
कण्ठे कण्ठ pos=n,g=m,c=7,n=s
विभ्राजते विभ्राज् pos=v,p=3,n=s,l=lat
विद्युत् विद्युत् pos=n,g=f,c=1,n=s
इव इव pos=i
अन्तरिक्षे अन्तरिक्ष pos=n,g=n,c=7,n=s
द्वौ द्वि pos=n,g=m,c=1,n=d
pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
पिण्डौ पिण्ड pos=n,g=m,c=1,n=d
अधरेन अधर pos=n,g=m,c=3,n=s
कण्ठम् कण्ठ pos=n,g=m,c=2,n=s
अजात अजात pos=a,comp=y
रोमौ रोम pos=n,g=m,c=1,n=d
सु सु pos=i
मनोहरौ मनोहर pos=a,g=m,c=1,n=d
pos=i