Original

समृद्धरूपः सवितेव दीप्तः सुशुक्लकृष्णाक्षतरश्चकोरैः ।नीलाः प्रसन्नाश्च जटाः सुगन्धा हिरण्यरज्जुग्रथिताः सुदीर्घाः ॥ २ ॥

Segmented

समृद्ध-रूपः सविता इव दीप्तः सु शुक्ल-कृष्णाक्षतरः चकोरैः नीलाः प्रसन्नाः च जटाः सुगन्धा हिरण्य-रज्जु-ग्रन्थ् सु दीर्घाः

Analysis

Word Lemma Parse
समृद्ध समृध् pos=va,comp=y,f=part
रूपः रूप pos=n,g=m,c=1,n=s
सविता सवितृ pos=n,g=m,c=1,n=s
इव इव pos=i
दीप्तः दीप् pos=va,g=m,c=1,n=s,f=part
सु सु pos=i
शुक्ल शुक्ल pos=a,comp=y
कृष्णाक्षतरः कृष्णाक्षतर pos=a,g=m,c=1,n=s
चकोरैः चकोर pos=n,g=m,c=3,n=p
नीलाः नील pos=a,g=f,c=1,n=p
प्रसन्नाः प्रसन्न pos=a,g=f,c=1,n=p
pos=i
जटाः जटा pos=n,g=f,c=1,n=p
सुगन्धा सुगन्ध pos=a,g=f,c=1,n=p
हिरण्य हिरण्य pos=n,comp=y
रज्जु रज्जु pos=n,comp=y
ग्रन्थ् ग्रन्थ् pos=va,g=f,c=1,n=p,f=part
सु सु pos=i
दीर्घाः दीर्घ pos=a,g=f,c=1,n=p