Original

गच्छामि तस्यान्तिकमेव तात का नाम सा व्रतचर्या च तस्य ।इच्छाम्यहं चरितुं तेन सार्धं यथा तपः स चरत्युग्रकर्मा ॥ १८ ॥

Segmented

गच्छामि तस्य अन्तिकम् एव तात का नाम सा व्रत-चर्या च तस्य इच्छामि अहम् चरितुम् तेन सार्धम् यथा तपः स चरति उग्र-कर्मा

Analysis

Word Lemma Parse
गच्छामि गम् pos=v,p=1,n=s,l=lat
तस्य तद् pos=n,g=m,c=6,n=s
अन्तिकम् अन्तिक pos=n,g=n,c=2,n=s
एव एव pos=i
तात तात pos=n,g=m,c=8,n=s
का pos=n,g=f,c=1,n=s
नाम नाम pos=i
सा तद् pos=n,g=f,c=1,n=s
व्रत व्रत pos=n,comp=y
चर्या चर्या pos=n,g=f,c=1,n=s
pos=i
तस्य तद् pos=n,g=m,c=6,n=s
इच्छामि इष् pos=v,p=1,n=s,l=lat
अहम् मद् pos=n,g=,c=1,n=s
चरितुम् चर् pos=vi
तेन तद् pos=n,g=m,c=3,n=s
सार्धम् सार्धम् pos=i
यथा यथा pos=i
तपः तपस् pos=n,g=n,c=2,n=s
तद् pos=n,g=m,c=1,n=s
चरति चर् pos=v,p=3,n=s,l=lat
उग्र उग्र pos=a,comp=y
कर्मा कर्मन् pos=n,g=m,c=1,n=s