Original

गतेन तेनास्मि कृतो विचेता गात्रं च मे संपरितप्यतीव ।इच्छामि तस्यान्तिकमाशु गन्तुं तं चेह नित्यं परिवर्तमानम् ॥ १७ ॥

Segmented

गतेन तेन अस्मि कृतो विचेता गात्रम् च मे संपरितप्यति इव इच्छामि तस्य अन्तिकम् आशु गन्तुम् तम् च इह नित्यम् परिवर्तमानम्

Analysis

Word Lemma Parse
गतेन गम् pos=va,g=m,c=3,n=s,f=part
तेन तद् pos=n,g=m,c=3,n=s
अस्मि अस् pos=v,p=1,n=s,l=lat
कृतो कृ pos=va,g=m,c=1,n=s,f=part
विचेता विचेतस् pos=a,g=m,c=1,n=s
गात्रम् गात्र pos=n,g=n,c=1,n=s
pos=i
मे मद् pos=n,g=,c=6,n=s
संपरितप्यति संपरितप् pos=v,p=3,n=s,l=lat
इव इव pos=i
इच्छामि इष् pos=v,p=1,n=s,l=lat
तस्य तद् pos=n,g=m,c=6,n=s
अन्तिकम् अन्तिक pos=n,g=n,c=2,n=s
आशु आशु pos=a,g=n,c=2,n=s
गन्तुम् गम् pos=vi
तम् तद् pos=n,g=m,c=2,n=s
pos=i
इह इह pos=i
नित्यम् नित्यम् pos=i
परिवर्तमानम् परिवृत् pos=va,g=m,c=2,n=s,f=part