Original

इमानि चित्राणि च गन्धवन्ति माल्यानि तस्योद्ग्रथितानि पट्टैः ।यानि प्रकीर्येह गतः स्वमेव स आश्रमं तपसा द्योतमानः ॥ १६ ॥

Segmented

इमानि चित्राणि च गन्धवन्ति माल्यानि तस्य उद्ग्रथितानि पट्टैः यानि प्रकीर्य इह गतः स्वम् एव स आश्रमम् तपसा द्योतमानः

Analysis

Word Lemma Parse
इमानि इदम् pos=n,g=n,c=1,n=p
चित्राणि चित्र pos=a,g=n,c=1,n=p
pos=i
गन्धवन्ति गन्धवत् pos=a,g=n,c=1,n=p
माल्यानि माल्य pos=n,g=n,c=1,n=p
तस्य तद् pos=n,g=m,c=6,n=s
उद्ग्रथितानि उद्ग्रन्थ् pos=va,g=n,c=1,n=p,f=part
पट्टैः पट्ट pos=n,g=m,c=3,n=p
यानि यद् pos=n,g=n,c=2,n=p
प्रकीर्य प्रक्￞ pos=vi
इह इह pos=i
गतः गम् pos=va,g=m,c=1,n=s,f=part
स्वम् स्व pos=a,g=m,c=2,n=s
एव एव pos=i
तद् pos=n,g=m,c=1,n=s
आश्रमम् आश्रम pos=n,g=m,c=2,n=s
तपसा तपस् pos=n,g=n,c=3,n=s
द्योतमानः द्युत् pos=va,g=m,c=1,n=s,f=part