Original

तोयानि चैवातिरसानि मह्यं प्रादात्स वै पातुमुदाररूपः ।पीत्वैव यान्यभ्यधिकः प्रहर्षो ममाभवद्भूश्चलितेव चासीत् ॥ १५ ॥

Segmented

तोयानि च एव अतिरसानि मह्यम् प्रादात् स वै पातुम् उदार-रूपः पीत्वा एव यानि अभ्यधिकः प्रहर्षो मे अभवत् भूः चलिता इव च आसीत्

Analysis

Word Lemma Parse
तोयानि तोय pos=n,g=n,c=2,n=p
pos=i
एव एव pos=i
अतिरसानि अतिरस pos=a,g=n,c=2,n=p
मह्यम् मद् pos=n,g=,c=4,n=s
प्रादात् प्रदा pos=v,p=3,n=s,l=lun
तद् pos=n,g=m,c=1,n=s
वै वै pos=i
पातुम् पा pos=vi
उदार उदार pos=a,comp=y
रूपः रूप pos=n,g=m,c=1,n=s
पीत्वा पा pos=vi
एव एव pos=i
यानि यद् pos=n,g=n,c=2,n=p
अभ्यधिकः अभ्यधिक pos=a,g=m,c=1,n=s
प्रहर्षो प्रहर्ष pos=n,g=m,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
अभवत् भू pos=v,p=3,n=s,l=lan
भूः भू pos=n,g=f,c=1,n=s
चलिता चल् pos=va,g=f,c=1,n=s,f=part
इव इव pos=i
pos=i
आसीत् अस् pos=v,p=3,n=s,l=lan