Original

मयोपयुक्तानि फलानि तानि नेमानि तुल्यानि रसेन तेषाम् ।न चापि तेषां त्वगियं यथैषां साराणि नैषामिव सन्ति तेषाम् ॥ १४ ॥

Segmented

मया उपयुक्तानि फलानि तानि न इमानि तुल्यानि रसेन तेषाम् न च अपि तेषाम् त्वग् इयम् यथा एषाम् साराणि न एषाम् इव सन्ति तेषाम्

Analysis

Word Lemma Parse
मया मद् pos=n,g=,c=3,n=s
उपयुक्तानि उपयुज् pos=va,g=n,c=1,n=p,f=part
फलानि फल pos=n,g=n,c=1,n=p
तानि तद् pos=n,g=n,c=1,n=p
pos=i
इमानि इदम् pos=n,g=n,c=1,n=p
तुल्यानि तुल्य pos=a,g=n,c=1,n=p
रसेन रस pos=n,g=m,c=3,n=s
तेषाम् तद् pos=n,g=n,c=6,n=p
pos=i
pos=i
अपि अपि pos=i
तेषाम् तद् pos=n,g=n,c=6,n=p
त्वग् त्वच् pos=n,g=f,c=1,n=s
इयम् इदम् pos=n,g=f,c=1,n=s
यथा यथा pos=i
एषाम् इदम् pos=n,g=n,c=6,n=p
साराणि सार pos=n,g=n,c=1,n=p
pos=i
एषाम् इदम् pos=n,g=n,c=6,n=p
इव इव pos=i
सन्ति अस् pos=v,p=3,n=p,l=lat
तेषाम् तद् pos=n,g=n,c=6,n=p