Original

न चापि पाद्यं बहु मन्यतेऽसौ फलानि चेमानि मयाहृतानि ।एवंव्रतोऽस्मीति च मामवोचत्फलानि चान्यानि नवान्यदान्मे ॥ १३ ॥

Segmented

न च अपि पाद्यम् बहु मन्यते ऽसौ फलानि च इमानि मया आहृतानि एवंव्रतो अस्मि इति च माम् अवोचत् फलानि च अन्यानि नवानि अदात् मे

Analysis

Word Lemma Parse
pos=i
pos=i
अपि अपि pos=i
पाद्यम् पाद्य pos=n,g=n,c=2,n=s
बहु बहु pos=a,g=n,c=2,n=s
मन्यते मन् pos=v,p=3,n=s,l=lat
ऽसौ अदस् pos=n,g=m,c=1,n=s
फलानि फल pos=n,g=n,c=2,n=p
pos=i
इमानि इदम् pos=n,g=n,c=2,n=p
मया मद् pos=n,g=,c=3,n=s
आहृतानि आहृ pos=va,g=n,c=2,n=p,f=part
एवंव्रतो एवंव्रत pos=a,g=m,c=1,n=s
अस्मि अस् pos=v,p=1,n=s,l=lat
इति इति pos=i
pos=i
माम् मद् pos=n,g=,c=2,n=s
अवोचत् वच् pos=v,p=3,n=s,l=lun
फलानि फल pos=n,g=n,c=2,n=p
pos=i
अन्यानि अन्य pos=n,g=n,c=2,n=p
नवानि नव pos=a,g=n,c=2,n=p
अदात् दा pos=v,p=3,n=s,l=lun
मे मद् pos=n,g=,c=4,n=s