Original

तच्चापि हत्वा परिवर्ततेऽसौ वातेरितो वृक्ष इवावघूर्णः ।तं प्रेक्ष्य मे पुत्रमिवामराणां प्रीतिः परा तात रतिश्च जाता ॥ ११ ॥

Segmented

तत् च अपि हत्वा परिवर्तते ऽसौ वात-ईरितः वृक्ष इव अवघूर्णः तम् प्रेक्ष्य मे पुत्रम् इव अमराणाम् प्रीतिः परा तात रतिः च जाता

Analysis

Word Lemma Parse
तत् तद् pos=n,g=n,c=2,n=s
pos=i
अपि अपि pos=i
हत्वा हन् pos=vi
परिवर्तते परिवृत् pos=v,p=3,n=s,l=lat
ऽसौ अदस् pos=n,g=m,c=1,n=s
वात वात pos=n,comp=y
ईरितः ईरय् pos=va,g=m,c=1,n=s,f=part
वृक्ष वृक्ष pos=n,g=m,c=1,n=s
इव इव pos=i
अवघूर्णः अवघूर्ण pos=a,g=m,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
प्रेक्ष्य प्रेक्ष् pos=vi
मे मद् pos=n,g=,c=6,n=s
पुत्रम् पुत्र pos=n,g=m,c=2,n=s
इव इव pos=i
अमराणाम् अमर pos=n,g=m,c=6,n=p
प्रीतिः प्रीति pos=n,g=f,c=1,n=s
परा पर pos=n,g=f,c=1,n=s
तात तात pos=n,g=m,c=8,n=s
रतिः रति pos=n,g=f,c=1,n=s
pos=i
जाता जन् pos=va,g=f,c=1,n=s,f=part