Original

तथा फलं वृत्तमथो विचित्रं समाहनत्पाणिना दक्षिणेन ।तद्भूमिमासाद्य पुनः पुनश्च समुत्पतत्यद्भुतरूपमुच्चैः ॥ १० ॥

Segmented

तथा फलम् वृत्तम् अथो विचित्रम् समाहनत् पाणिना दक्षिणेन तद् भूमिम् आसाद्य पुनः पुनः च समुत्पतति अद्भुत-रूपम् उच्चैः

Analysis

Word Lemma Parse
तथा तथा pos=i
फलम् फल pos=n,g=n,c=2,n=s
वृत्तम् वृत्त pos=a,g=n,c=2,n=s
अथो अथो pos=i
विचित्रम् विचित्र pos=a,g=n,c=2,n=s
समाहनत् समाहन् pos=v,p=3,n=s,l=lun
पाणिना पाणि pos=n,g=m,c=3,n=s
दक्षिणेन दक्षिण pos=a,g=m,c=3,n=s
तद् तद् pos=n,g=n,c=2,n=s
भूमिम् भूमि pos=n,g=f,c=2,n=s
आसाद्य आसादय् pos=vi
पुनः पुनर् pos=i
पुनः पुनर् pos=i
pos=i
समुत्पतति समुत्पत् pos=v,p=3,n=s,l=lat
अद्भुत अद्भुत pos=a,comp=y
रूपम् रूप pos=n,g=n,c=1,n=s
उच्चैः उच्चैस् pos=i