Original

ऋश्यशृङ्ग उवाच ।इहागतो जटिलो ब्रह्मचारी न वै ह्रस्वो नातिदीर्घो मनस्वी ।सुवर्णवर्णः कमलायताक्षः सुतः सुराणामिव शोभमानः ॥ १ ॥

Segmented

ऋश्यशृङ्ग उवाच इह आगतः जटिलो ब्रह्मचारी न वै ह्रस्वो न अति दीर्घः मनस्वी सुवर्ण-वर्णः कमल-आयत-अक्षः सुतः सुराणाम् इव शोभमानः

Analysis

Word Lemma Parse
ऋश्यशृङ्ग ऋश्यशृङ्ग pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
इह इह pos=i
आगतः आगम् pos=va,g=m,c=1,n=s,f=part
जटिलो जटिल pos=a,g=m,c=1,n=s
ब्रह्मचारी ब्रह्मचारिन् pos=n,g=m,c=1,n=s
pos=i
वै वै pos=i
ह्रस्वो ह्रस्व pos=a,g=m,c=1,n=s
pos=i
अति अति pos=i
दीर्घः दीर्घ pos=a,g=m,c=1,n=s
मनस्वी मनस्विन् pos=a,g=m,c=1,n=s
सुवर्ण सुवर्ण pos=n,comp=y
वर्णः वर्ण pos=n,g=m,c=1,n=s
कमल कमल pos=n,comp=y
आयत आयम् pos=va,comp=y,f=part
अक्षः अक्ष pos=n,g=m,c=1,n=s
सुतः सुत pos=n,g=m,c=1,n=s
सुराणाम् सुर pos=n,g=m,c=6,n=p
इव इव pos=i
शोभमानः शुभ् pos=va,g=m,c=1,n=s,f=part