Original

ऋश्यशृङ्ग उवाच ।ऋद्धो भवाञ्ज्योतिरिव प्रकाशते मन्ये चाहं त्वामभिवादनीयम् ।पाद्यं वै ते संप्रदास्यामि कामाद्यथाधर्मं फलमूलानि चैव ॥ ९ ॥

Segmented

ऋश्यशृङ्ग उवाच ऋद्धो भवान् ज्योतिः इव प्रकाशते मन्ये च अहम् त्वाम् अभिवादनीयम् पाद्यम् वै ते सम्प्रदास्यामि कामाद् यथाधर्मम् फल-मूलानि च एव

Analysis

Word Lemma Parse
ऋश्यशृङ्ग ऋश्यशृङ्ग pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
ऋद्धो ऋध् pos=va,g=m,c=1,n=s,f=part
भवान् भवत् pos=a,g=m,c=1,n=s
ज्योतिः ज्योतिस् pos=n,g=n,c=1,n=s
इव इव pos=i
प्रकाशते प्रकाश् pos=v,p=3,n=s,l=lat
मन्ये मन् pos=v,p=1,n=s,l=lat
pos=i
अहम् मद् pos=n,g=,c=1,n=s
त्वाम् त्वद् pos=n,g=,c=2,n=s
अभिवादनीयम् अभिवद् pos=va,g=m,c=2,n=s,f=krtya
पाद्यम् पाद्य pos=n,g=n,c=2,n=s
वै वै pos=i
ते त्वद् pos=n,g=,c=4,n=s
सम्प्रदास्यामि सम्प्रदा pos=v,p=1,n=s,l=lrt
कामाद् काम pos=n,g=m,c=5,n=s
यथाधर्मम् यथाधर्मम् pos=i
फल फल pos=n,comp=y
मूलानि मूल pos=n,g=n,c=2,n=p
pos=i
एव एव pos=i