Original

कच्चित्तपो वर्धते तापसानां पिता च ते कच्चिदहीनतेजाः ।कच्चित्त्वया प्रीयते चैव विप्र कच्चित्स्वाध्यायः क्रियते ऋश्यशृङ्ग ॥ ८ ॥

Segmented

कच्चित् तपो वर्धते तापसानाम् पिता च ते कच्चिद् अहीन-तेजाः कच्चित् त्वया प्रीयते च एव विप्र कच्चित् स्वाध्यायः क्रियते ऋश्यशृङ्ग

Analysis

Word Lemma Parse
कच्चित् कश्चित् pos=n,g=n,c=2,n=s
तपो तपस् pos=n,g=n,c=1,n=s
वर्धते वृध् pos=v,p=3,n=s,l=lat
तापसानाम् तापस pos=n,g=m,c=6,n=p
पिता पितृ pos=n,g=m,c=1,n=s
pos=i
ते त्वद् pos=n,g=,c=6,n=s
कच्चिद् कश्चित् pos=n,g=n,c=2,n=s
अहीन अहीन pos=a,comp=y
तेजाः तेजस् pos=n,g=m,c=1,n=s
कच्चित् कश्चित् pos=n,g=n,c=2,n=s
त्वया त्वद् pos=n,g=,c=3,n=s
प्रीयते प्री pos=v,p=3,n=s,l=lat
pos=i
एव एव pos=i
विप्र विप्र pos=n,g=m,c=8,n=s
कच्चित् कश्चित् pos=n,g=n,c=2,n=s
स्वाध्यायः स्वाध्याय pos=n,g=m,c=1,n=s
क्रियते कृ pos=v,p=3,n=s,l=lat
ऋश्यशृङ्ग ऋश्यशृङ्ग pos=n,g=m,c=8,n=s