Original

वेश्योवाच ।कच्चिन्मुने कुशलं तापसानां कच्चिच्च वो मूलफलं प्रभूतम् ।कच्चिद्भवान्रमते चाश्रमेऽस्मिंस्त्वां वै द्रष्टुं सांप्रतमागतोऽस्मि ॥ ७ ॥

Segmented

वेश्या उवाच कच्चिन् मुने कुशलम् तापसानाम् किंचिद् च वो मूल-फलम् प्रभूतम् कच्चिद् भवान् रमते च आश्रमे ऽस्मिंस् त्वाम् वै द्रष्टुम् साम्प्रतम् आगतो ऽस्मि

Analysis

Word Lemma Parse
वेश्या वेश्या pos=n,g=f,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
कच्चिन् कश्चित् pos=n,g=n,c=1,n=s
मुने मुनि pos=n,g=m,c=8,n=s
कुशलम् कुशल pos=a,g=n,c=1,n=s
तापसानाम् तापस pos=n,g=m,c=6,n=p
किंचिद् कश्चित् pos=n,g=n,c=2,n=s
pos=i
वो त्वद् pos=n,g=,c=6,n=p
मूल मूल pos=n,comp=y
फलम् फल pos=n,g=n,c=1,n=s
प्रभूतम् प्रभू pos=va,g=n,c=1,n=s,f=part
कच्चिद् कश्चित् pos=n,g=n,c=2,n=s
भवान् भवत् pos=a,g=m,c=1,n=s
रमते रम् pos=v,p=3,n=s,l=lat
pos=i
आश्रमे आश्रम pos=n,g=m,c=7,n=s
ऽस्मिंस् इदम् pos=n,g=m,c=7,n=s
त्वाम् त्वद् pos=n,g=,c=2,n=s
वै वै pos=i
द्रष्टुम् दृश् pos=vi
साम्प्रतम् सांप्रतम् pos=i
आगतो आगम् pos=va,g=m,c=1,n=s,f=part
ऽस्मि अस् pos=v,p=1,n=s,l=lat