Original

सा तत्र गत्वा कुशला तपोनित्यस्य संनिधौ ।आश्रमं तं समासाद्य ददर्श तमृषेः सुतम् ॥ ६ ॥

Segmented

सा तत्र गत्वा कुशला तपः-नित्यस्य संनिधौ आश्रमम् तम् समासाद्य ददर्श तम् ऋषेः सुतम्

Analysis

Word Lemma Parse
सा तद् pos=n,g=f,c=1,n=s
तत्र तत्र pos=i
गत्वा गम् pos=vi
कुशला कुशल pos=a,g=f,c=1,n=s
तपः तपस् pos=n,comp=y
नित्यस्य नित्य pos=a,g=m,c=6,n=s
संनिधौ संनिधि pos=n,g=m,c=7,n=s
आश्रमम् आश्रम pos=n,g=m,c=2,n=s
तम् तद् pos=n,g=m,c=2,n=s
समासाद्य समासादय् pos=vi
ददर्श दृश् pos=v,p=3,n=s,l=lit
तम् तद् pos=n,g=m,c=2,n=s
ऋषेः ऋषि pos=n,g=m,c=6,n=s
सुतम् सुत pos=n,g=m,c=2,n=s