Original

ततो निबध्य तां नावमदूरे काश्यपाश्रमात् ।चारयामास पुरुषैर्विहारं तस्य वै मुनेः ॥ ४ ॥

Segmented

ततो निबध्य ताम् नावम् अदूरे काश्यप-आश्रमात् चारयामास पुरुषैः विहारम् तस्य वै मुनेः

Analysis

Word Lemma Parse
ततो ततस् pos=i
निबध्य निबन्ध् pos=vi
ताम् तद् pos=n,g=f,c=2,n=s
नावम् नौ pos=n,g=,c=2,n=s
अदूरे अदूर pos=n,g=n,c=7,n=s
काश्यप काश्यप pos=n,comp=y
आश्रमात् आश्रम pos=n,g=m,c=5,n=s
चारयामास चारय् pos=v,p=3,n=s,l=lit
पुरुषैः पुरुष pos=n,g=m,c=3,n=p
विहारम् विहार pos=n,g=m,c=2,n=s
तस्य तद् pos=n,g=m,c=6,n=s
वै वै pos=i
मुनेः मुनि pos=n,g=m,c=6,n=s