Original

अतीव रमणीयं तदतीव च मनोहरम् ।चक्रे नाव्याश्रमं रम्यमद्भुतोपमदर्शनम् ॥ ३ ॥

Segmented

अतीव रमणीयम् तद् अतीव च मनोहरम् चक्रे नाव्य-आश्रमम् रम्यम् अद्भुत-उपम-दर्शनम्

Analysis

Word Lemma Parse
अतीव अतीव pos=i
रमणीयम् रमणीय pos=a,g=n,c=1,n=s
तद् तद् pos=n,g=n,c=1,n=s
अतीव अतीव pos=i
pos=i
मनोहरम् मनोहर pos=a,g=n,c=1,n=s
चक्रे कृ pos=v,p=3,n=s,l=lit
नाव्य नाव्य pos=a,comp=y
आश्रमम् आश्रम pos=n,g=m,c=2,n=s
रम्यम् रम्य pos=a,g=m,c=2,n=s
अद्भुत अद्भुत pos=n,comp=y
उपम उपम pos=a,comp=y
दर्शनम् दर्शन pos=n,g=m,c=2,n=s