Original

न वै यथापूर्वमिवासि पुत्र चिन्तापरश्चासि विचेतनश्च ।दीनोऽतिमात्रं त्वमिहाद्य किं नु पृच्छामि त्वां क इहाद्यागतोऽभूत् ॥ २२ ॥

Segmented

न वै यथापूर्वम् इव असि पुत्र चिन्ता-परः च असि विचेतनः च दीनो ऽतिमात्रम् त्वम् इह अद्य किम् नु पृच्छामि त्वाम् क इह अद्य आगतः ऽभूत्

Analysis

Word Lemma Parse
pos=i
वै वै pos=i
यथापूर्वम् यथापूर्व pos=a,g=n,c=2,n=s
इव इव pos=i
असि अस् pos=v,p=2,n=s,l=lat
पुत्र पुत्र pos=n,g=m,c=8,n=s
चिन्ता चिन्ता pos=n,comp=y
परः पर pos=n,g=m,c=1,n=s
pos=i
असि अस् pos=v,p=2,n=s,l=lat
विचेतनः विचेतन pos=a,g=m,c=1,n=s
pos=i
दीनो दीन pos=a,g=m,c=1,n=s
ऽतिमात्रम् अतिमात्र pos=a,g=n,c=2,n=s
त्वम् त्व pos=n,g=n,c=1,n=s
इह इह pos=i
अद्य अद्य pos=i
किम् pos=n,g=n,c=2,n=s
नु नु pos=i
पृच्छामि प्रच्छ् pos=v,p=1,n=s,l=lat
त्वाम् त्वद् pos=n,g=,c=2,n=s
pos=n,g=m,c=1,n=s
इह इह pos=i
अद्य अद्य pos=i
आगतः आगम् pos=va,g=m,c=1,n=s,f=part
ऽभूत् भू pos=v,p=3,n=s,l=lun