Original

न कल्प्यन्ते समिधः किं नु तात कच्चिद्धुतं चाग्निहोत्रं त्वयाद्य ।सुनिर्णिक्तं स्रुक्स्रुवं होमधेनुः कच्चित्सवत्सा च कृता त्वयाद्य ॥ २१ ॥

Segmented

न कल्प्यन्ते समिधः किम् नु तात किंचिद् हुतम् च अग्निहोत्रम् त्वया अद्य सु निर्णिक्तम् स्रुच्-स्रुवम् होमधेनुः कच्चित् स वत्सा च कृता त्वया अद्य

Analysis

Word Lemma Parse
pos=i
कल्प्यन्ते कल्पय् pos=v,p=3,n=p,l=lat
समिधः समिध् pos=n,g=f,c=1,n=p
किम् pos=n,g=n,c=2,n=s
नु नु pos=i
तात तात pos=n,g=m,c=8,n=s
किंचिद् कश्चित् pos=n,g=n,c=1,n=s
हुतम् हु pos=va,g=n,c=1,n=s,f=part
pos=i
अग्निहोत्रम् अग्निहोत्र pos=n,g=n,c=1,n=s
त्वया त्वद् pos=n,g=,c=3,n=s
अद्य अद्य pos=i
सु सु pos=i
निर्णिक्तम् निर्णिज् pos=va,g=n,c=1,n=s,f=part
स्रुच् स्रुच् pos=n,comp=y
स्रुवम् स्रुव pos=n,g=n,c=1,n=s
होमधेनुः होमधेनु pos=n,g=f,c=1,n=s
कच्चित् कश्चित् pos=n,g=n,c=2,n=s
pos=i
वत्सा वत्स pos=n,g=f,c=1,n=s
pos=i
कृता कृ pos=va,g=f,c=1,n=s,f=part
त्वया त्वद् pos=n,g=,c=3,n=s
अद्य अद्य pos=i