Original

सोऽपश्यदासीनमुपेत्य पुत्रं ध्यायन्तमेकं विपरीतचित्तम् ।विनिःश्वसन्तं मुहुरूर्ध्वदृष्टिं विभाण्डकः पुत्रमुवाच दीनम् ॥ २० ॥

Segmented

सो ऽपश्यद् आसीनम् उपेत्य पुत्रम् ध्यायन्तम् एकम् विपरीत-चित्तम् विनिःश्वसन्तम् मुहुः ऊर्ध्व-दृष्टि विभाण्डकः पुत्रम् उवाच दीनम्

Analysis

Word Lemma Parse
सो तद् pos=n,g=m,c=1,n=s
ऽपश्यद् पश् pos=v,p=3,n=s,l=lan
आसीनम् आस् pos=va,g=m,c=2,n=s,f=part
उपेत्य उपे pos=vi
पुत्रम् पुत्र pos=n,g=m,c=2,n=s
ध्यायन्तम् ध्या pos=va,g=m,c=2,n=s,f=part
एकम् एक pos=n,g=m,c=2,n=s
विपरीत विपरीत pos=a,comp=y
चित्तम् चित्त pos=n,g=m,c=2,n=s
विनिःश्वसन्तम् विनिःश्वस् pos=va,g=m,c=2,n=s,f=part
मुहुः मुहुर् pos=i
ऊर्ध्व ऊर्ध्व pos=a,comp=y
दृष्टि दृष्टि pos=n,g=m,c=2,n=s
विभाण्डकः विभाण्डक pos=n,g=m,c=1,n=s
पुत्रम् पुत्र pos=n,g=m,c=2,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
दीनम् दीन pos=a,g=m,c=2,n=s