Original

नानापुष्पफलैर्वृक्षैः कृत्रिमैरुपशोभितम् ।नानागुल्मलतोपेतैः स्वादुकामफलप्रदैः ॥ २ ॥

Segmented

नाना पुष्प-फलैः वृक्षैः कृत्रिमैः उपशोभितम् नाना गुल्म-लता-उपेतैः स्वादु-काम-फल-प्रदैः

Analysis

Word Lemma Parse
नाना नाना pos=i
पुष्प पुष्प pos=n,comp=y
फलैः फल pos=n,g=m,c=3,n=p
वृक्षैः वृक्ष pos=n,g=m,c=3,n=p
कृत्रिमैः कृत्रिम pos=a,g=m,c=3,n=p
उपशोभितम् उपशोभय् pos=va,g=m,c=2,n=s,f=part
नाना नाना pos=i
गुल्म गुल्म pos=n,comp=y
लता लता pos=n,comp=y
उपेतैः उपे pos=va,g=m,c=3,n=p,f=part
स्वादु स्वादु pos=a,comp=y
काम काम pos=n,comp=y
फल फल pos=n,comp=y
प्रदैः प्रद pos=a,g=m,c=3,n=p