Original

ततो मुहूर्ताद्धरिपिङ्गलाक्षः प्रवेष्टितो रोमभिरा नखाग्रात् ।स्वाध्यायवान्वृत्तसमाधियुक्तो विभाण्डकः काश्यपः प्रादुरासीत् ॥ १९ ॥

Segmented

ततो मुहूर्तात् हरि-पिङ्गल-अक्षः प्रवेष्टितो रोमभिः नख-अग्रात् स्वाध्यायवान् वृत्-समाधि-युक्तः विभाण्डकः काश्यपः प्रादुः आसीत्

Analysis

Word Lemma Parse
ततो ततस् pos=i
मुहूर्तात् मुहूर्त pos=n,g=n,c=5,n=s
हरि हरि pos=a,comp=y
पिङ्गल पिङ्गल pos=a,comp=y
अक्षः अक्ष pos=n,g=m,c=1,n=s
प्रवेष्टितो प्रवेष्टय् pos=va,g=m,c=1,n=s,f=part
रोमभिः रोमन् pos=n,g=n,c=3,n=p
नख नख pos=n,comp=y
अग्रात् अग्र pos=n,g=n,c=5,n=s
स्वाध्यायवान् स्वाध्यायवत् pos=a,g=m,c=1,n=s
वृत् वृत् pos=va,comp=y,f=part
समाधि समाधि pos=n,comp=y
युक्तः युज् pos=va,g=m,c=1,n=s,f=part
विभाण्डकः विभाण्डक pos=n,g=m,c=1,n=s
काश्यपः काश्यप pos=n,g=m,c=1,n=s
प्रादुः प्रादुर् pos=i
आसीत् अस् pos=v,p=3,n=s,l=lan