Original

तस्यां गतायां मदनेन मत्तो विचेतनश्चाभवदृश्यशृङ्गः ।तामेव भावेन गतेन शून्यो विनिःश्वसन्नार्तरूपो बभूव ॥ १८ ॥

Segmented

तस्याम् गतायाम् मदनेन मत्तो विचेतनः च अभवत् ऋश्यशृङ्गः ताम् एव भावेन गतेन शून्यो विनिःश्वसन्न् आर्त-रूपः बभूव

Analysis

Word Lemma Parse
तस्याम् तद् pos=n,g=f,c=7,n=s
गतायाम् गम् pos=va,g=f,c=7,n=s,f=part
मदनेन मदन pos=n,g=m,c=3,n=s
मत्तो मद् pos=n,g=m,c=5,n=s
विचेतनः विचेतन pos=a,g=m,c=1,n=s
pos=i
अभवत् भू pos=v,p=3,n=s,l=lan
ऋश्यशृङ्गः ऋश्यशृङ्ग pos=n,g=m,c=1,n=s
ताम् तद् pos=n,g=f,c=2,n=s
एव एव pos=i
भावेन भाव pos=n,g=m,c=3,n=s
गतेन गम् pos=va,g=m,c=3,n=s,f=part
शून्यो शून्य pos=a,g=m,c=1,n=s
विनिःश्वसन्न् विनिःश्वस् pos=va,g=m,c=1,n=s,f=part
आर्त आर्त pos=a,comp=y
रूपः रूप pos=n,g=m,c=1,n=s
बभूव भू pos=v,p=3,n=s,l=lit