Original

अथर्श्यशृङ्गं विकृतं समीक्ष्य पुनः पुनः पीड्य च कायमस्य ।अवेक्षमाणा शनकैर्जगाम कृत्वाग्निहोत्रस्य तदापदेशम् ॥ १७ ॥

Segmented

अथ ऋश्यशृङ्गम् विकृतम् समीक्ष्य पुनः पुनः पीड्य च कायम् अस्य अवेक्षमाणा शनकैः जगाम कृत्वा अग्निहोत्रस्य तदा अपदेशम्

Analysis

Word Lemma Parse
अथ अथ pos=i
ऋश्यशृङ्गम् ऋश्यशृङ्ग pos=n,g=m,c=2,n=s
विकृतम् विकृ pos=va,g=m,c=2,n=s,f=part
समीक्ष्य समीक्ष् pos=vi
पुनः पुनर् pos=i
पुनः पुनर् pos=i
पीड्य पीडय् pos=vi
pos=i
कायम् काय pos=n,g=m,c=2,n=s
अस्य इदम् pos=n,g=m,c=6,n=s
अवेक्षमाणा अवेक्ष् pos=va,g=f,c=1,n=s,f=part
शनकैः शनकैस् pos=i
जगाम गम् pos=v,p=3,n=s,l=lit
कृत्वा कृ pos=vi
अग्निहोत्रस्य अग्निहोत्र pos=n,g=n,c=6,n=s
तदा तदा pos=i
अपदेशम् अपदेश pos=n,g=m,c=2,n=s