Original

सर्जानशोकांस्तिलकांश्च वृक्षान्प्रपुष्पितानवनाम्यावभज्य ।विलज्जमानेव मदाभिभूता प्रलोभयामास सुतं महर्षेः ॥ १६ ॥

Segmented

सर्जान् अशोकांस् तिलकान् च वृक्षान् प्रपुष्पितान् अवनाम्य अवभज्य विलज्जमाना इव मद-अभिभूता प्रलोभयामास सुतम् महा-ऋषेः

Analysis

Word Lemma Parse
सर्जान् सर्ज pos=n,g=m,c=2,n=p
अशोकांस् अशोक pos=n,g=m,c=2,n=p
तिलकान् तिलक pos=n,g=m,c=2,n=p
pos=i
वृक्षान् वृक्ष pos=n,g=m,c=2,n=p
प्रपुष्पितान् प्रपुष्पित pos=a,g=m,c=2,n=p
अवनाम्य अवनामय् pos=vi
अवभज्य अवभञ्ज् pos=vi
विलज्जमाना विलज्ज् pos=va,g=f,c=1,n=s,f=part
इव इव pos=i
मद मद pos=n,comp=y
अभिभूता अभिभू pos=va,g=f,c=1,n=s,f=part
प्रलोभयामास प्रलोभय् pos=v,p=3,n=s,l=lit
सुतम् सुत pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
ऋषेः ऋषि pos=n,g=m,c=6,n=s