Original

सा कन्दुकेनारमतास्य मूले विभज्यमाना फलिता लतेव ।गात्रैश्च गात्राणि निषेवमाणा समाश्लिषच्चासकृदृश्यशृङ्गम् ॥ १५ ॥

Segmented

सा कन्दुकेन अरमत अस्य मूले विभज्यमाना फलिता लता इव गात्रैः च गात्राणि निषेवमाणा समाश्लिषत् च असकृत् ऋश्यशृङ्गम्

Analysis

Word Lemma Parse
सा तद् pos=n,g=f,c=1,n=s
कन्दुकेन कन्दुक pos=n,g=m,c=3,n=s
अरमत रम् pos=v,p=3,n=s,l=lan
अस्य इदम् pos=n,g=m,c=6,n=s
मूले मूल pos=n,g=n,c=7,n=s
विभज्यमाना विभज् pos=va,g=f,c=1,n=s,f=part
फलिता फलित pos=a,g=f,c=1,n=s
लता लता pos=n,g=f,c=1,n=s
इव इव pos=i
गात्रैः गात्र pos=n,g=n,c=3,n=p
pos=i
गात्राणि गात्र pos=n,g=n,c=2,n=p
निषेवमाणा निषेव् pos=va,g=f,c=1,n=s,f=part
समाश्लिषत् समाश्लिष् pos=v,p=3,n=s,l=lan
pos=i
असकृत् असकृत् pos=i
ऋश्यशृङ्गम् ऋश्यशृङ्ग pos=n,g=m,c=2,n=s