Original

ददौ च माल्यानि सुगन्धवन्ति चित्राणि वासांसि च भानुमन्ति ।पानानि चाग्र्याणि ततो मुमोद चिक्रीड चैव प्रजहास चैव ॥ १४ ॥

Segmented

ददौ च माल्यानि सुगन्धवन्ति चित्राणि वासांसि च भानुमन्ति पानानि च अग्र्यानि ततो मुमोद चिक्रीड च एव प्रजहास च एव

Analysis

Word Lemma Parse
ददौ दा pos=v,p=3,n=s,l=lit
pos=i
माल्यानि माल्य pos=n,g=n,c=2,n=p
सुगन्धवन्ति सुगन्धवत् pos=a,g=n,c=2,n=p
चित्राणि चित्र pos=a,g=n,c=2,n=p
वासांसि वासस् pos=n,g=n,c=2,n=p
pos=i
भानुमन्ति भानुमत् pos=a,g=n,c=2,n=p
पानानि पान pos=n,g=n,c=2,n=p
pos=i
अग्र्यानि अग्र्य pos=a,g=n,c=2,n=p
ततो ततस् pos=i
मुमोद मुद् pos=v,p=3,n=s,l=lit
चिक्रीड क्रीड् pos=v,p=3,n=s,l=lit
pos=i
एव एव pos=i
प्रजहास प्रहस् pos=v,p=3,n=s,l=lit
pos=i
एव एव pos=i