Original

लोमश उवाच ।सा तानि सर्वाणि विसर्जयित्वा भक्षान्महार्हान्प्रददौ ततोऽस्मै ।तान्यृश्यशृङ्गस्य महारसानि भृशं सुरूपाणि रुचिं ददुर्हि ॥ १३ ॥

Segmented

लोमश उवाच सा तानि सर्वाणि विसर्जयित्वा भक्षान् महार्हान् प्रददौ ततो ऽस्मै तानि ऋश्यशृङ्गस्य महारसानि भृशम् सुरूपाणि रुचिम् ददुः हि

Analysis

Word Lemma Parse
लोमश लोमश pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
सा तद् pos=n,g=f,c=1,n=s
तानि तद् pos=n,g=n,c=2,n=p
सर्वाणि सर्व pos=n,g=n,c=2,n=p
विसर्जयित्वा विसर्जय् pos=vi
भक्षान् भक्ष pos=n,g=m,c=2,n=p
महार्हान् महार्ह pos=a,g=m,c=2,n=p
प्रददौ प्रदा pos=v,p=3,n=s,l=lit
ततो ततस् pos=i
ऽस्मै इदम् pos=n,g=m,c=4,n=s
तानि तद् pos=n,g=n,c=2,n=p
ऋश्यशृङ्गस्य ऋश्यशृङ्ग pos=n,g=m,c=6,n=s
महारसानि महारस pos=n,g=n,c=2,n=p
भृशम् भृशम् pos=i
सुरूपाणि सुरूप pos=a,g=n,c=1,n=p
रुचिम् रुचि pos=n,g=f,c=2,n=s
ददुः दा pos=v,p=3,n=p,l=lit
हि हि pos=i