Original

ऋश्यशृङ्ग उवाच ।फलानि पक्वानि ददानि तेऽहं भल्लातकान्यामलकानि चैव ।परूषकानीङ्गुदधन्वनानि प्रियालानां कामकारं कुरुष्व ॥ १२ ॥

Segmented

ऋश्यशृङ्ग उवाच फलानि पक्वानि ददानि ते ऽहम् भल्लातकानि आमलकानि च एव परूषकानि इङ्गुद-धन्वनानि प्रियालानाम् कामकारम् कुरुष्व

Analysis

Word Lemma Parse
ऋश्यशृङ्ग ऋश्यशृङ्ग pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
फलानि फल pos=n,g=n,c=2,n=p
पक्वानि पक्व pos=a,g=n,c=2,n=p
ददानि दा pos=v,p=1,n=s,l=lot
ते त्वद् pos=n,g=,c=4,n=s
ऽहम् मद् pos=n,g=,c=1,n=s
भल्लातकानि भल्लातक pos=n,g=n,c=2,n=p
आमलकानि आमलक pos=n,g=n,c=2,n=p
pos=i
एव एव pos=i
परूषकानि परूषक pos=n,g=n,c=2,n=p
इङ्गुद इङ्गुद pos=n,comp=y
धन्वनानि धन्वन pos=n,g=n,c=2,n=p
प्रियालानाम् प्रियाल pos=n,g=m,c=6,n=p
कामकारम् कामकार pos=n,g=m,c=2,n=s
कुरुष्व कृ pos=v,p=2,n=s,l=lot