Original

वेश्योवाच ।ममाश्रमः काश्यपपुत्र रम्यस्त्रियोजनं शैलमिमं परेण ।तत्र स्वधर्मोऽनभिवादनं नो न चोदकं पाद्यमुपस्पृशामः ॥ ११ ॥

Segmented

वेश्या उवाच मे आश्रमः काश्यप-पुत्र रम्यस् त्रि-योजनम् शैलम् इमम् परेण तत्र स्वधर्मो ऽनभिवादनम् नो न च उदकम् पाद्यम् उपस्पृशामः

Analysis

Word Lemma Parse
वेश्या वेश्या pos=n,g=f,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
मे मद् pos=n,g=,c=6,n=s
आश्रमः आश्रम pos=n,g=m,c=1,n=s
काश्यप काश्यप pos=n,comp=y
पुत्र पुत्र pos=n,g=m,c=8,n=s
रम्यस् रम्य pos=a,g=m,c=1,n=s
त्रि त्रि pos=n,comp=y
योजनम् योजन pos=n,g=m,c=2,n=s
शैलम् शैल pos=n,g=m,c=2,n=s
इमम् इदम् pos=n,g=m,c=2,n=s
परेण पर pos=n,g=m,c=3,n=s
तत्र तत्र pos=i
स्वधर्मो स्वधर्म pos=n,g=m,c=1,n=s
ऽनभिवादनम् अनभिवादन pos=n,g=n,c=2,n=s
नो मद् pos=n,g=,c=6,n=p
pos=i
pos=i
उदकम् उदक pos=n,g=n,c=2,n=s
पाद्यम् पाद्य pos=n,g=n,c=2,n=s
उपस्पृशामः उपस्पृश् pos=v,p=1,n=p,l=lat