Original

कौश्यां बृस्यामास्स्व यथोपजोषं कृष्णाजिनेनावृतायां सुखायाम् ।क्व चाश्रमस्तव किं नाम चेदं व्रतं ब्रह्मंश्चरसि हि देववत्त्वम् ॥ १० ॥

Segmented

कौश्याम् बृस्याम् आस्स्व यथोपजोषम् कृष्णाजिनेन आवृतायाम् सुखायाम् क्व च आश्रमः तव किम् नाम च इदम् व्रतम् ब्रह्मन् चरसि हि देव-वत् त्वम्

Analysis

Word Lemma Parse
कौश्याम् कौश्य pos=a,g=f,c=2,n=s
बृस्याम् बृसी pos=n,g=f,c=7,n=s
आस्स्व आस् pos=v,p=2,n=s,l=lot
यथोपजोषम् यथोपजोषम् pos=i
कृष्णाजिनेन कृष्णाजिन pos=n,g=n,c=3,n=s
आवृतायाम् आवृ pos=va,g=f,c=7,n=s,f=part
सुखायाम् सुख pos=a,g=f,c=7,n=s
क्व क्व pos=i
pos=i
आश्रमः आश्रम pos=n,g=m,c=1,n=s
तव त्वद् pos=n,g=,c=6,n=s
किम् pos=n,g=n,c=1,n=s
नाम नाम pos=i
pos=i
इदम् इदम् pos=n,g=n,c=1,n=s
व्रतम् व्रत pos=n,g=n,c=1,n=s
ब्रह्मन् ब्रह्मन् pos=n,g=m,c=8,n=s
चरसि चर् pos=v,p=2,n=s,l=lat
हि हि pos=i
देव देव pos=n,comp=y
वत् वत् pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s