Original

लोमश उवाच ।सा तु नाव्याश्रमं चक्रे राजकार्यार्थसिद्धये ।संदेशाच्चैव नृपतेः स्वबुद्ध्या चैव भारत ॥ १ ॥

Segmented

लोमश उवाच सा तु नाव्य-आश्रमम् चक्रे राज-कार्य-अर्थ-सिद्धये संदेशतः च एव नृपतेः स्व-बुद्ध्या च एव भारत

Analysis

Word Lemma Parse
लोमश लोमश pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
सा तद् pos=n,g=f,c=1,n=s
तु तु pos=i
नाव्य नाव्य pos=a,comp=y
आश्रमम् आश्रम pos=n,g=m,c=2,n=s
चक्रे कृ pos=v,p=3,n=s,l=lit
राज राजन् pos=n,comp=y
कार्य कार्य pos=n,comp=y
अर्थ अर्थ pos=n,comp=y
सिद्धये सिद्धि pos=n,g=f,c=4,n=s
संदेशतः संदेश pos=n,g=m,c=5,n=s
pos=i
एव एव pos=i
नृपतेः नृपति pos=n,g=m,c=6,n=s
स्व स्व pos=a,comp=y
बुद्ध्या बुद्धि pos=n,g=f,c=3,n=s
pos=i
एव एव pos=i
भारत भारत pos=a,g=m,c=8,n=s