Original

स वै संभाष्यमाणोऽन्यैः कोपाद्गिरिमुवाच ह ।य इह व्याहरेत्कश्चिदुपलानुत्सृजेस्तदा ॥ ८ ॥

Segmented

स वै संभाष्यमाणो ऽन्यैः कोपाद् गिरिम् उवाच ह य इह व्याहरेत् कश्चिद् उपलान् उत्सृजेस् तदा

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
वै वै pos=i
संभाष्यमाणो सम्भाष् pos=va,g=m,c=1,n=s,f=part
ऽन्यैः अन्य pos=n,g=m,c=3,n=p
कोपाद् कोप pos=n,g=m,c=5,n=s
गिरिम् गिरि pos=n,g=m,c=2,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
pos=i
यद् pos=n,g=m,c=1,n=s
इह इह pos=i
व्याहरेत् व्याहृ pos=v,p=3,n=s,l=vidhilin
कश्चिद् कश्चित् pos=n,g=m,c=1,n=s
उपलान् उपल pos=n,g=m,c=2,n=p
उत्सृजेस् उत्सृज् pos=v,p=2,n=s,l=vidhilin
तदा तदा pos=i