Original

अस्मिन्नृषभकूटेऽभूदृषभो नाम तापसः ।अनेकशतवर्षायुस्तपस्वी कोपनो भृशम् ॥ ७ ॥

Segmented

अस्मिन्न् ऋषभकूटे ऽभूद् ऋषभो नाम तापसः अनेक-शत-वर्ष-आयुः तपस्वी कोपनो भृशम्

Analysis

Word Lemma Parse
अस्मिन्न् इदम् pos=n,g=m,c=7,n=s
ऋषभकूटे ऋषभकूट pos=n,g=m,c=7,n=s
ऽभूद् भू pos=v,p=3,n=s,l=lun
ऋषभो ऋषभ pos=n,g=m,c=1,n=s
नाम नाम pos=i
तापसः तापस pos=n,g=m,c=1,n=s
अनेक अनेक pos=a,comp=y
शत शत pos=n,comp=y
वर्ष वर्ष pos=n,comp=y
आयुः आयुस् pos=n,g=m,c=1,n=s
तपस्वी तपस्विन् pos=n,g=m,c=1,n=s
कोपनो कोपन pos=a,g=m,c=1,n=s
भृशम् भृशम् pos=i