Original

लोमश उवाच ।यथाश्रुतमिदं पूर्वमस्माभिररिकर्शन ।तदेकाग्रमना राजन्निबोध गदतो मम ॥ ६ ॥

Segmented

लोमश उवाच यथाश्रुतम् इदम् पूर्वम् अस्माभिः अरि-कर्शनैः तद् एकाग्र-मनाः राजन् निबोध गदतो मम

Analysis

Word Lemma Parse
लोमश लोमश pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
यथाश्रुतम् यथाश्रुत pos=a,g=n,c=2,n=s
इदम् इदम् pos=n,g=n,c=1,n=s
पूर्वम् पूर्वम् pos=i
अस्माभिः मद् pos=n,g=,c=3,n=p
अरि अरि pos=n,comp=y
कर्शनैः कर्शन pos=a,g=m,c=8,n=s
तद् तद् pos=n,g=n,c=2,n=s
एकाग्र एकाग्र pos=a,comp=y
मनाः मनस् pos=n,g=m,c=1,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
निबोध निबुध् pos=v,p=2,n=s,l=lot
गदतो गद् pos=va,g=m,c=6,n=s,f=part
मम मद् pos=n,g=,c=6,n=s