Original

वायुर्नित्यं ववौ यत्र नित्यं देवश्च वर्षति ।सायं प्रातश्च भगवान्दृश्यते हव्यवाहनः ॥ ४ ॥

Segmented

वायुः नित्यम् ववौ यत्र नित्यम् देवः च वर्षति सायम् प्रातः च भगवान् दृश्यते हव्यवाहनः

Analysis

Word Lemma Parse
वायुः वायु pos=n,g=m,c=1,n=s
नित्यम् नित्यम् pos=i
ववौ वा pos=v,p=3,n=s,l=lit
यत्र यत्र pos=i
नित्यम् नित्यम् pos=i
देवः देव pos=n,g=m,c=1,n=s
pos=i
वर्षति वृष् pos=v,p=3,n=s,l=lat
सायम् साय pos=n,g=n,c=2,n=s
प्रातः प्रातर् pos=i
pos=i
भगवान् भगवत् pos=a,g=m,c=1,n=s
दृश्यते दृश् pos=v,p=3,n=s,l=lat
हव्यवाहनः हव्यवाहन pos=n,g=m,c=1,n=s