Original

वाचो यत्राभवन्मेघा उपलाश्च सहस्रशः ।नाशक्नुवंस्तमारोढुं विषण्णमनसो जनाः ॥ ३ ॥

Segmented

वाचो यत्र अभवन् मेघा उपलाः च सहस्रशः न अशक्नुवन् तम् आरोढुम् विषण्ण-मनसः जनाः

Analysis

Word Lemma Parse
वाचो वाच् pos=n,g=f,c=1,n=p
यत्र यत्र pos=i
अभवन् भू pos=v,p=3,n=p,l=lan
मेघा मेघ pos=n,g=m,c=1,n=p
उपलाः उपल pos=n,g=m,c=1,n=p
pos=i
सहस्रशः सहस्रशस् pos=i
pos=i
अशक्नुवन् शक् pos=v,p=3,n=p,l=lan
तम् तद् pos=n,g=m,c=2,n=s
आरोढुम् आरुह् pos=vi
विषण्ण विषद् pos=va,comp=y,f=part
मनसः मनस् pos=n,g=m,c=1,n=p
जनाः जन pos=n,g=m,c=1,n=p