Original

वैशंपायन उवाच ।ततस्तत्र समाप्लुत्य गात्राणि सगणो नृपः ।जगाम कौशिकीं पुण्यां रम्यां शिवजलां नदीम् ॥ २० ॥

Segmented

वैशम्पायन उवाच ततस् तत्र समाप्लुत्य गात्राणि स गणः नृपः जगाम कौशिकीम् पुण्याम् रम्याम् शिव-जलाम् नदीम्

Analysis

Word Lemma Parse
वैशम्पायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
ततस् ततस् pos=i
तत्र तत्र pos=i
समाप्लुत्य समाप्लु pos=vi
गात्राणि गात्र pos=n,g=n,c=2,n=p
pos=i
गणः गण pos=n,g=m,c=1,n=s
नृपः नृप pos=n,g=m,c=1,n=s
जगाम गम् pos=v,p=3,n=s,l=lit
कौशिकीम् कौशिकी pos=n,g=f,c=2,n=s
पुण्याम् पुण्य pos=a,g=f,c=2,n=s
रम्याम् रम्य pos=a,g=f,c=2,n=s
शिव शिव pos=a,comp=y
जलाम् जल pos=n,g=f,c=2,n=s
नदीम् नदी pos=n,g=f,c=2,n=s